THE HEART SUTRA

Oṃ namo Bhagavatyai Ārya-Prajñāpāramitāyai!
Ārya-Avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā-caryāṃ caramāṇo vyavalokayati sma: pañca-skandhās tāṃś ca svabhāvaśūnyān paśyati sma. Iha Śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ, rūpān na pṛithak śūnyatā śūnyatāyā na pṛithag rūpaṃ, yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ; evam eva vedanā-saṃjñā-saṃskāra/vijñānaṃ. Iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ. Tasmāc Śāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. Na caksuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi. Na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ. Na cakṣur-dhātur yāvan na manovijñāna-dhātuḥ. Na-avidyā, na-avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo. Na duḥkha-samudaya-nirodha-mārgā. Na jñānam, na prāptir na-aprāptiḥ. Tasmāc Śāriputra aprāptitvād bodhisattvasya prajñāpāramitām āśritya viharaty acittāvaraṇaḥ. Cittāvaraṇa-nāstitvād atrasto viparyāsa-atikrānto nishṭhā-nirvāṇa-prāptaḥ. Tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām-āśritya-anuttarāṃ samyaksambodhim abhisambuddhāḥ. Tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro' samasama-mantraḥ, sarva-duḥkha-praśamanaḥ, satyam amithyatvāt. Prajñāpāramitāyām ukto mantraḥ. Tadyathā:
GATE GATE PĀRAGATE PĀRASAṂGATE BODHI SVĀHĀ
Iti prajñāpāramitā-hridayaṃ samāptam.

Edward Conze, Buddhist Wisdom Books, 1958/88:

[ hrdaya.pdf ]

»This Sutra is not meant for the stupid, the emotional, or the uninformed.
Other means will assure their salvation.
Everything that is at all worth knowing is contained in the Hṛidaya.
But it can be found there only if spiritual insight is married to intellectual ability,
and coupled with a delight in the use of the intellect.
This Sutra, it is true, points to something that lies far beyond the intellect.
But the way to get to That is to follow the intellect as far as it will take you.

And the dialectical logic of this Sutra enables the intellect, working
through language, to carry the understanding a stage further
than the conceptual thinking based on ordinary logic can do.«

On The Heart Sutra, p. 99/121